Getting My bhairav kavach To Work

Wiki Article



ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।



ಮ್ರಿಯಂತೇ ಸಾಧಕಾ ಯೇನ ವಿನಾ ಶ್ಮಶಾನಭೂಮಿಷು

संहार भैरवः पायादीशान्यां च महेश्वरः ॥

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

ಪಾತು ಸಾಕಲಕೋ ಭ್ರಾತೄನ್ ಶ್ರಿಯಂ ಮೇ ಸತತಂ ಗಿರಃ

ಅನೇನ ಕವಚೇಶೇನ ರಕ್ಷಾಂ ಕೃತ್ವಾ ದ್ವಿಜೋತ್ತಮಃ

॥ इति रुद्रयामले महातन्त्रे महाकालभैरवकवचं सम्पूर्णम्॥

ಯಸ್ಮೈ ಕಸ್ಮೈ ನ ದಾತವ್ಯಂ ಕವಚೇಶಂ ಸುದುರ್ಲಭಮ್

यो ददाति निषिद्धेभ्यः स वै भ्रष्टो भवेद्ध्रुवम्

get more info भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

Report this wiki page