5 Essential Elements For bhairav kavach

Wiki Article



डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः । 

भगवान शिव ने पांच साल के बच्चे का अवतार धारण किया जिसे बटुक भैरव कहा जाता है।

यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम्

संहारभैरवः पायादीशान्यां च महेश्वरः

ॐ ह्रीं चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः ।



गणराट् पातु जिह्वायामष्टाभिः शक्तिभिः सह ॥ १४॥

बटुक भैरव भगवान शिव का एक रूप है और राक्षस ‘आपद’ को नष्ट करने click here के लिए भगवान शिव का एक अवतार है।

भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः ।

आयुर्विद्या यशो धर्मं बलं चैव न संशयः ।

संहार भैरवः पायादीशान्यां च महेश्वरः

अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनुष्टुप्छन्दः

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः

बटुकाय महेशानि स्तम्भने परिकीर्तितम् ।

Report this wiki page